Original

सर्वे त्वात्ययिकाः कालाः कार्याणां भरतर्षभ ।तथैवालंकृतः काले तिष्ठेथा भूरिदक्षिणः ।चक्रवत्कर्मणां तात पर्यायो ह्येष नित्यशः ॥ ८ ॥

Segmented

सर्वे तु आत्ययिकाः कालाः कार्याणाम् भरत-ऋषभ तथा एव अलंकृतः काले तिष्ठेथा भूरि-दक्षिणः चक्र-वत् कर्मणाम् तात पर्यायो हि एष नित्यशः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
तु तु pos=i
आत्ययिकाः आत्ययिक pos=a,g=m,c=1,n=p
कालाः काल pos=n,g=m,c=1,n=p
कार्याणाम् कार्य pos=n,g=n,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
अलंकृतः अलंकृ pos=va,g=m,c=1,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
तिष्ठेथा स्था pos=v,p=2,n=s,l=vidhilin
भूरि भूरि pos=n,comp=y
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
तात तात pos=n,g=m,c=8,n=s
पर्यायो पर्याय pos=n,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
नित्यशः नित्यशस् pos=i