Original

सदा चापररात्रं ते भवेत्कार्यार्थनिर्णये ।मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत् ॥ ७ ॥

Segmented

सदा च अपररात्रम् ते भवेत् कार्य-अर्थ-निर्णये मध्यरात्रे विहारः ते मध्याह्ने च सदा भवेत्

Analysis

Word Lemma Parse
सदा सदा pos=i
pos=i
अपररात्रम् अपररात्र pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कार्य कार्य pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
निर्णये निर्णय pos=n,g=m,c=7,n=s
मध्यरात्रे मध्यरात्र pos=n,g=m,c=7,n=s
विहारः विहार pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मध्याह्ने मध्याह्न pos=n,g=m,c=7,n=s
pos=i
सदा सदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin