Original

पश्येथाश्च ततो योधान्सदा त्वं परिहर्षयन् ।दूतानां च चराणां च प्रदोषस्ते सदा भवेत् ॥ ६ ॥

Segmented

पश्येथाः च ततो योधान् सदा त्वम् परिहर्षयन् दूतानाम् च चराणाम् च प्रदोषः ते सदा भवेत्

Analysis

Word Lemma Parse
पश्येथाः पश् pos=v,p=2,n=s,l=vidhilin
pos=i
ततो ततस् pos=i
योधान् योध pos=n,g=m,c=2,n=p
सदा सदा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
परिहर्षयन् परिहर्षय् pos=va,g=m,c=1,n=s,f=part
दूतानाम् दूत pos=n,g=m,c=6,n=p
pos=i
चराणाम् चर pos=n,g=m,c=6,n=p
pos=i
प्रदोषः प्रदोष pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सदा सदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin