Original

प्रातरेव हि पश्येथा ये कुर्युर्व्ययकर्म ते ।अलंकारमथो भोज्यमत ऊर्ध्वं समाचरेः ॥ ५ ॥

Segmented

प्रातः एव हि पश्येथा ये कुर्युः व्यय-कर्म ते अलंकारम् अथो भोज्यम् अत ऊर्ध्वम् समाचरेः

Analysis

Word Lemma Parse
प्रातः प्रातर् pos=i
एव एव pos=i
हि हि pos=i
पश्येथा पश् pos=v,p=2,n=s,l=vidhilin
ये यद् pos=n,g=m,c=1,n=p
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
व्यय व्यय pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अलंकारम् अलंकार pos=n,g=m,c=2,n=s
अथो अथो pos=i
भोज्यम् भोज्य pos=n,g=n,c=2,n=s
अत अतस् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
समाचरेः समाचर् pos=v,p=2,n=s,l=vidhilin