Original

आक्रोष्टारश्च लुब्धाश्च हन्तारः साहसप्रियाः ।सभाविहारभेत्तारो वर्णानां च प्रदूषकाः ।हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः ॥ ४ ॥

Segmented

आक्रोष्टृ च लुब्धाः च हन्तारः साहस-प्रियाः सभ-विहार-भेत्तृ वर्णानाम् च प्रदूषकाः हिरण्य-दण्डय् वध्याः च कर्तव्या देश-कालात्

Analysis

Word Lemma Parse
आक्रोष्टृ आक्रोष्टृ pos=n,g=m,c=1,n=p
pos=i
लुब्धाः लुभ् pos=va,g=m,c=1,n=p,f=part
pos=i
हन्तारः हन्तृ pos=a,g=m,c=1,n=p
साहस साहस pos=n,comp=y
प्रियाः प्रिय pos=a,g=m,c=1,n=p
सभ सभा pos=n,comp=y
विहार विहार pos=n,comp=y
भेत्तृ भेत्तृ pos=a,g=m,c=1,n=p
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
pos=i
प्रदूषकाः प्रदूषक pos=a,g=m,c=1,n=p
हिरण्य हिरण्य pos=n,comp=y
दण्डय् दण्डय् pos=va,g=m,c=1,n=p,f=krtya
वध्याः वध् pos=va,g=m,c=1,n=p,f=krtya
pos=i
कर्तव्या कृ pos=va,g=m,c=1,n=p,f=krtya
देश देश pos=n,comp=y
कालात् काल pos=n,g=m,c=5,n=s