Original

आदानरुचयश्चैव परदाराभिमर्शकाः ।उग्रदण्डप्रधानाश्च मिथ्या व्याहारिणस्तथा ॥ ३ ॥

Segmented

आदान-रुचयः च एव पर-दार-अभिमर्शकाः उग्र-दण्ड-प्रधानाः च मिथ्या व्याहारिन् तथा

Analysis

Word Lemma Parse
आदान आदान pos=n,comp=y
रुचयः रुचि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पर पर pos=n,comp=y
दार दार pos=n,comp=y
अभिमर्शकाः अभिमर्शक pos=a,g=m,c=1,n=p
उग्र उग्र pos=a,comp=y
दण्ड दण्ड pos=n,comp=y
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
pos=i
मिथ्या मिथ्या pos=i
व्याहारिन् व्याहारिन् pos=a,g=m,c=1,n=p
तथा तथा pos=i