Original

परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत ।प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर ॥ २ ॥

Segmented

परिमाणम् विदित्वा च दण्डम् दण्ड्येषु भारत प्रणयेयुः यथान्यायम् पुरुषाः ते युधिष्ठिर

Analysis

Word Lemma Parse
परिमाणम् परिमाण pos=n,g=n,c=2,n=s
विदित्वा विद् pos=vi
pos=i
दण्डम् दण्ड pos=n,g=m,c=2,n=s
दण्ड्येषु दण्डय् pos=va,g=m,c=7,n=p,f=krtya
भारत भारत pos=n,g=m,c=8,n=s
प्रणयेयुः प्रणी pos=v,p=3,n=p,l=vidhilin
यथान्यायम् यथान्यायम् pos=i
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s