Original

गुणार्थिनां गुणः कार्यो विदुषां ते जनाधिप ।अविचाल्याश्च ते ते स्युर्यथा मेरुर्महागिरिः ॥ १६ ॥

Segmented

गुण-अर्थिन् गुणः कार्यो विदुषाम् ते जनाधिप अ विचालय् च ते ते स्युः यथा मेरुः महा-गिरिः

Analysis

Word Lemma Parse
गुण गुण pos=n,comp=y
अर्थिन् अर्थिन् pos=a,g=m,c=6,n=p
गुणः गुण pos=n,g=m,c=1,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
pos=i
विचालय् विचालय् pos=va,g=m,c=1,n=p,f=krtya
pos=i
ते तद् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
स्युः अस् pos=v,p=3,n=p,l=vidhilin
यथा यथा pos=i
मेरुः मेरु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
गिरिः गिरि pos=n,g=m,c=1,n=s