Original

देशान्तरस्थाश्च नरा विक्रान्ताः सर्वकर्मसु ।मात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया ॥ १५ ॥

Segmented

देश-अन्तर-स्थाः च नरा विक्रान्ताः सर्व-कर्मसु मात्राभिः अनुरूपाभिः अनुग्राह्या हिताः त्वया

Analysis

Word Lemma Parse
देश देश pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
pos=i
नरा नर pos=n,g=m,c=1,n=p
विक्रान्ताः विक्रम् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
मात्राभिः मात्रा pos=n,g=f,c=3,n=p
अनुरूपाभिः अनुरूप pos=a,g=f,c=3,n=p
अनुग्राह्या अनुग्रह् pos=va,g=m,c=1,n=p,f=krtya
हिताः हित pos=a,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s