Original

स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च ।उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर ॥ १४ ॥

Segmented

स्व-रन्ध्रम् पर-रन्ध्रम् च स्वेषु च एव परेषु च उपलक्षयितव्यम् ते नित्यम् एव युधिष्ठिर

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
रन्ध्रम् रन्ध्र pos=n,g=n,c=1,n=s
पर पर pos=n,comp=y
रन्ध्रम् रन्ध्र pos=n,g=n,c=1,n=s
pos=i
स्वेषु स्व pos=a,g=m,c=7,n=p
pos=i
एव एव pos=i
परेषु पर pos=n,g=m,c=7,n=p
pos=i
उपलक्षयितव्यम् उपलक्षय् pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s