Original

सर्वे जानपदाश्चैव तव कर्माणि पाण्डव ।पौरोगवाश्च सभ्याश्च कुर्युर्ये व्यवहारिणः ॥ १३ ॥

Segmented

सर्वे जानपदाः च एव तव कर्माणि पाण्डव पौरोगवाः च सभ्याः च कुर्युः ये व्यवहारिणः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
जानपदाः जानपद pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
पौरोगवाः पौरोगव pos=n,g=m,c=1,n=p
pos=i
सभ्याः सभ्य pos=n,g=m,c=1,n=p
pos=i
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
ये यद् pos=n,g=m,c=1,n=p
व्यवहारिणः व्यवहारिन् pos=a,g=m,c=1,n=p