Original

सेनाप्रणेता च भवेत्तव तात दृढव्रतः ।शूरः क्लेशसहश्चैव प्रियश्च तव मानवः ॥ १२ ॥

Segmented

सेना-प्रणेता च भवेत् तव तात दृढ-व्रतः शूरः क्लेश-सहः च एव प्रियः च तव मानवः

Analysis

Word Lemma Parse
सेना सेना pos=n,comp=y
प्रणेता प्रणेतृ pos=n,g=m,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
क्लेश क्लेश pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
मानवः मानव pos=n,g=m,c=1,n=s