Original

कर्मदृष्ट्याथ भृत्यांस्त्वं वरयेथाः कुरूद्वह ।कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः ॥ ११ ॥

Segmented

कर्म-दृष्ट्या अथ भृत्यान् त्वम् वरयेथाः कुरु-उद्वह कारयेथाः च कर्माणि युक्त-अयुक्तैः अधिष्ठितैः

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
दृष्ट्या दृष्टि pos=n,g=f,c=3,n=s
अथ अथ pos=i
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
वरयेथाः वरय् pos=v,p=2,n=s,l=vidhilin
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
कारयेथाः कारय् pos=v,p=2,n=s,l=vidhilin
pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
युक्त युज् pos=va,comp=y,f=part
अयुक्तैः अयुक्त pos=a,g=m,c=3,n=p
अधिष्ठितैः अधिष्ठा pos=va,g=m,c=3,n=p,f=part