Original

चारैर्विदित्वा शत्रूंश्च ये ते राज्यान्तरायिणः ।तानाप्तैः पुरुषैर्दूराद्घातयेथाः परस्परम् ॥ १० ॥

Segmented

चारैः विदित्वा शत्रून् च ये ते राज्य-अन्तरायिन् तान् आप्तैः पुरुषैः दूराद् घातयेथाः परस्परम्

Analysis

Word Lemma Parse
चारैः चार pos=n,g=m,c=3,n=p
विदित्वा विद् pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
राज्य राज्य pos=n,comp=y
अन्तरायिन् अन्तरायिन् pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
आप्तैः आप्त pos=a,g=m,c=3,n=p
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
दूराद् दूरात् pos=i
घातयेथाः घातय् pos=v,p=2,n=s,l=vidhilin
परस्परम् परस्पर pos=n,g=m,c=2,n=s