Original

धृतराष्ट्र उवाच ।व्यवहाराश्च ते तात नित्यमाप्तैरधिष्ठिताः ।योज्यास्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठिताः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच व्यवहाराः च ते तात नित्यम् आप्तैः अधिष्ठिताः युज् तुष्टैः हितै राजन् नित्यम् चारैः अनुष्ठिताः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्यवहाराः व्यवहार pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
आप्तैः आप्त pos=n,g=m,c=3,n=p
अधिष्ठिताः अधिष्ठा pos=va,g=m,c=1,n=p,f=part
युज् युज् pos=va,g=m,c=1,n=p,f=krtya
तुष्टैः तुष् pos=va,g=m,c=3,n=p,f=part
हितै हित pos=a,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
चारैः चार pos=n,g=m,c=3,n=p
अनुष्ठिताः अनुष्ठा pos=va,g=m,c=1,n=p,f=part