Original

वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यवाहिताः ।उपासते स्म तं यज्ञं भुञ्जानास्ते महर्षयः ॥ ९ ॥

Segmented

वृत्ते शुद्धे स्थिता नित्यम् इन्द्रियैः च अपि उपासते स्म तम् यज्ञम् भुञ्जानाः ते महा-ऋषयः

Analysis

Word Lemma Parse
वृत्ते वृत्त pos=n,g=n,c=7,n=s
शुद्धे शुध् pos=va,g=n,c=7,n=s,f=part
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
नित्यम् नित्यम् pos=i
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
उपासते उपास् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
तम् तद् pos=n,g=m,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
भुञ्जानाः भुज् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p