Original

सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः ।दमे स्थिताश्च ते सर्वे दम्भमोहविवर्जिताः ॥ ८ ॥

Segmented

सर्वे प्रत्यक्ष-धर्माणः जित-क्रोधाः जित-इन्द्रियाः दमे स्थिताः च ते सर्वे दम्भ-मोह-विवर्जिताः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
धर्माणः धर्मन् pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
क्रोधाः क्रोध pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
दमे दम pos=n,g=m,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दम्भ दम्भ pos=n,comp=y
मोह मोह pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part