Original

परिघृष्टिका वैघसिकाः संप्रक्षालास्तथैव च ।यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः ॥ ७ ॥

Segmented

परिघृष्टिका वैघसिकाः सम्प्रक्षालाः तथा एव च यतयो भिक्षवः च अत्र बभूवुः पर्यवस्थिताः

Analysis

Word Lemma Parse
परिघृष्टिका परिघृष्टिक pos=n,g=m,c=1,n=p
वैघसिकाः वैघसिक pos=a,g=m,c=1,n=p
सम्प्रक्षालाः सम्प्रक्षाल pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
यतयो यति pos=n,g=m,c=1,n=p
भिक्षवः भिक्षु pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
पर्यवस्थिताः पर्यवस्था pos=va,g=m,c=1,n=p,f=part