Original

पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् ।प्रविवेश महाराज सर्वभूतहिते रतः ॥ ५ ॥

Segmented

पुरा अगस्त्यः महा-तेजाः दीक्षाम् द्वादश-वार्षिकाम् प्रविवेश महा-राज सर्व-भूत-हिते रतः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिकाम् वार्षिक pos=a,g=f,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part