Original

वैशंपायन उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम ॥ ४ ॥

Segmented

वैशंपायन उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् अगस्त्यस्य महा-यज्ञे पुरा वृत्तम् अरिंदम

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
पुरा पुरा pos=i
वृत्तम् वृत् pos=va,g=m,c=2,n=s,f=part
अरिंदम अरिंदम pos=a,g=m,c=8,n=s