Original

असमाप्तौ च यज्ञस्य तस्यामितपराक्रमः ।निकामवर्षी देवेन्द्रो बभूव जनमेजय ॥ ३४ ॥

Segmented

असमाप्तौ च यज्ञस्य तस्य अमित-पराक्रमः निकाम-वर्षी देवेन्द्रो बभूव जनमेजय

Analysis

Word Lemma Parse
असमाप्तौ असमाप्ति pos=n,g=f,c=7,n=s
pos=i
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
निकाम निकाम pos=a,comp=y
वर्षी वर्षिन् pos=a,g=m,c=1,n=s
देवेन्द्रो देवेन्द्र pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
जनमेजय जनमेजय pos=n,g=m,c=8,n=s