Original

वैशंपायन उवाच ।तथा कथयतामेव देवराजः पुरंदरः ।ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् ॥ ३३ ॥

Segmented

वैशंपायन उवाच तथा कथयताम् एव देवराजः पुरंदरः ववर्ष सु महा-तेजाः दृष्ट्वा तस्य तपः-बलम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
कथयताम् कथय् pos=va,g=m,c=6,n=p,f=part
एव एव pos=i
देवराजः देवराज pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
तपः तपस् pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s