Original

प्रीतास्ततो भविष्यामो वयं द्विजवरोत्तम ।विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे ॥ ३२ ॥

Segmented

प्रीताः ततस् भविष्यामो वयम् द्विजवर-उत्तम विसर्जिताः समाप्तौ च सत्राद् अस्माद् व्रजामहे

Analysis

Word Lemma Parse
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
भविष्यामो भू pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p
द्विजवर द्विजवर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
विसर्जिताः विसर्जय् pos=va,g=m,c=1,n=p,f=part
समाप्तौ समाप्ति pos=n,g=f,c=7,n=s
pos=i
सत्राद् सत्त्र pos=n,g=n,c=5,n=s
अस्माद् इदम् pos=n,g=n,c=5,n=s
व्रजामहे व्रज् pos=v,p=1,n=p,l=lat