Original

भवतः सम्यगेषा हि बुद्धिर्हिंसाविवर्जिता ।एतामहिंसां यज्ञेषु ब्रूयास्त्वं सततं प्रभो ॥ ३१ ॥

Segmented

भवतः सम्यग् एषा हि बुद्धिः हिंसा-विवर्जिता एताम् अहिंसाम् यज्ञेषु ब्रूयाः त्वम् सततम् प्रभो

Analysis

Word Lemma Parse
भवतः भवत् pos=a,g=m,c=6,n=s
सम्यग् सम्यक् pos=i
एषा एतद् pos=n,g=f,c=1,n=s
हि हि pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
हिंसा हिंसा pos=n,comp=y
विवर्जिता विवर्जय् pos=va,g=f,c=1,n=s,f=part
एताम् एतद् pos=n,g=f,c=2,n=s
अहिंसाम् अहिंसा pos=n,g=f,c=2,n=s
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
सततम् सततम् pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s