Original

न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम् ।धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम् ॥ ३० ॥

Segmented

न्यायेन उत्तर-कालम् च गृहेभ्यो निःसृता वयम् धर्म-दृष्टैः विधि-द्वारैः तपः तप्स्यामहे वयम्

Analysis

Word Lemma Parse
न्यायेन न्याय pos=n,g=m,c=3,n=s
उत्तर उत्तर pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
pos=i
गृहेभ्यो गृह pos=n,g=n,c=5,n=p
निःसृता निःसृ pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
धर्म धर्म pos=n,comp=y
दृष्टैः दृश् pos=va,g=n,c=3,n=p,f=part
विधि विधि pos=n,comp=y
द्वारैः द्वार pos=n,g=n,c=3,n=p
तपः तपस् pos=n,g=n,c=2,n=s
तप्स्यामहे तप् pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p