Original

कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत् ।एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ ॥ ३ ॥

Segmented

कथम् हि सर्व-यज्ञेषु निश्चयः परमो भवेत् एतद् अर्हसि मे वक्तुम् निखिलेन द्विजर्षभ

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
सर्व सर्व pos=n,comp=y
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
निश्चयः निश्चय pos=n,g=m,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
एतद् एतद् pos=n,g=n,c=2,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
वक्तुम् वच् pos=vi
निखिलेन निखिलेन pos=i
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s