Original

न्यायेनोपार्जिताहाराः स्वकर्मनिरता वयम् ।वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे ॥ २९ ॥

Segmented

न्यायेन उपार्जय्-आहाराः स्व-कर्म-निरताः वयम् वेदान् च ब्रह्मचर्येण न्यायतः प्रार्थयामहे

Analysis

Word Lemma Parse
न्यायेन न्याय pos=n,g=m,c=3,n=s
उपार्जय् उपार्जय् pos=va,comp=y,f=part
आहाराः आहार pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
pos=i
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
न्यायतः न्याय pos=n,g=m,c=5,n=s
प्रार्थयामहे प्रार्थय् pos=v,p=1,n=p,l=lat