Original

यज्ञान्दीक्षास्तथा होमान्यच्चान्यन्मृगयामहे ।तन्नोऽस्तु स्वकृतैर्यज्ञैर्नान्यतो मृगयामहे ॥ २८ ॥

Segmented

यज्ञान् दीक्षाः तथा होमान् यत् च अन्यत् मृगयामहे तत् नः ऽस्तु स्व-कृतैः यज्ञैः न अन्यतस् मृगयामहे

Analysis

Word Lemma Parse
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
दीक्षाः दीक्षा pos=n,g=f,c=2,n=p
तथा तथा pos=i
होमान् होम pos=n,g=m,c=2,n=p
यत् यद् pos=n,g=n,c=2,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
मृगयामहे मृगय् pos=v,p=1,n=p,l=lat
तत् तद् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
स्व स्व pos=a,comp=y
कृतैः कृ pos=va,g=m,c=3,n=p,f=part
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
pos=i
अन्यतस् अन्यतस् pos=i
मृगयामहे मृगय् pos=v,p=1,n=p,l=lat