Original

प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोव्ययम् ।स्वैरेव यज्ञैस्तुष्टाः स्मो न्यायेनेच्छामहे वयम् ॥ २७ ॥

Segmented

प्रीताः स्म तव वाक्येन न तु इच्छामः तपः-व्ययम् स्वैः एव यज्ञैः तुष्टाः स्मो न्यायेन इच्छामहे वयम्

Analysis

Word Lemma Parse
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
तव त्वद् pos=n,g=,c=6,n=s
वाक्येन वाक्य pos=n,g=n,c=3,n=s
pos=i
तु तु pos=i
इच्छामः इष् pos=v,p=1,n=p,l=lat
तपः तपस् pos=n,comp=y
व्ययम् व्यय pos=n,g=m,c=2,n=s
स्वैः स्व pos=a,g=m,c=3,n=p
एव एव pos=i
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
तुष्टाः तुष् pos=va,g=m,c=1,n=p,f=part
स्मो अस् pos=v,p=1,n=p,l=lat
न्यायेन न्याय pos=n,g=m,c=3,n=s
इच्छामहे इष् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p