Original

इत्युक्ते सर्वमेवैतदभवत्तस्य धीमतः ।ततस्ते मुनयो दृष्ट्वा मुनेस्तस्य तपोबलम् ।विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् ॥ २६ ॥

Segmented

इति उक्ते सर्वम् एव एतत् अभवत् तस्य धीमतः ततस् ते मुनयो दृष्ट्वा मुनेः तस्य तपः-बलम् विस्मिता वचनम् प्राहुः इदम् सर्वे महा-अर्थवत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
मुनयो मुनि pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
मुनेः मुनि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तपः तपस् pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
विस्मिता विस्मि pos=va,g=m,c=1,n=p,f=part
वचनम् वचन pos=n,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s