Original

उत्तरेभ्यः कुरुभ्यश्च यत्किंचिद्वसु विद्यते ।सर्वं तदिह यज्ञे मे स्वयमेवोपतिष्ठतु ।स्वर्गं स्वर्गसदश्चैव धर्मश्च स्वयमेव तु ॥ २५ ॥

Segmented

उत्तरेभ्यः कुरुभ्यः च यत् किंचिद् वसु विद्यते सर्वम् तद् इह यज्ञे मे स्वयम् एव उपतिष्ठतु स्वर्गम् स्वर्ग-सदः च एव धर्मः च स्वयम् एव तु

Analysis

Word Lemma Parse
उत्तरेभ्यः उत्तर pos=a,g=m,c=5,n=p
कुरुभ्यः कुरु pos=n,g=m,c=5,n=p
pos=i
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
वसु वसु pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
इह इह pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
उपतिष्ठतु उपस्था pos=v,p=3,n=s,l=lot
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
स्वर्ग स्वर्ग pos=n,comp=y
सदः सदस् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
स्वयम् स्वयम् pos=i
एव एव pos=i
तु तु pos=i