Original

दिव्याश्चाप्सरसां संघाः सगन्धर्वाः सकिंनराः ।विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु वः सदा ॥ २४ ॥

Segmented

दिव्याः च अप्सरसाम् संघाः स गन्धर्वाः स किन्नराः विश्वावसुः च ये च अन्ये ते अपि उपासन्तु वः सदा

Analysis

Word Lemma Parse
दिव्याः दिव्य pos=a,g=m,c=1,n=p
pos=i
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
किन्नराः किंनर pos=n,g=m,c=1,n=p
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
उपासन्तु उपास् pos=v,p=3,n=p,l=lot
वः त्वद् pos=n,g=,c=2,n=p
सदा सदा pos=i