Original

अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम् ।त्रिषु लोकेषु यच्चास्ति तदिहागच्छतां स्वयम् ॥ २३ ॥

Segmented

अद्य इह स्वर्णम् अभ्येतु यत् च अन्यत् वसु दुर्लभम् त्रिषु लोकेषु यत् च अस्ति तद् इह आगच्छताम् स्वयम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
इह इह pos=i
स्वर्णम् स्वर्ण pos=n,g=n,c=1,n=s
अभ्येतु अभी pos=v,p=3,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
वसु वसु pos=n,g=n,c=1,n=s
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
इह इह pos=i
आगच्छताम् आगम् pos=v,p=3,n=s,l=lot
स्वयम् स्वयम् pos=i