Original

अथ वाभ्यर्थनामिन्द्रः कुर्यान्न त्विह कामतः ।स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः ॥ २१ ॥

Segmented

अथ वा अभ्यर्थनाम् इन्द्रः कुर्यात् न तु इह कामतः स्वयम् इन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
अभ्यर्थनाम् अभ्यर्थना pos=n,g=f,c=2,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
pos=i
तु तु pos=i
इह इह pos=i
कामतः काम pos=n,g=m,c=5,n=s
स्वयम् स्वयम् pos=i
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
जीवयिष्यामि जीवय् pos=v,p=1,n=s,l=lrt
pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p