Original

ततोञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत् ।कथितं मे महद्ब्रह्मंस्तथ्यमेतदसंशयम् ॥ २ ॥

Segmented

तन्-उञ्छ-वृत्ति यद् वृत्तम् सक्तु-दाने फलम् महत् कथितम् मे महद् ब्रह्मन् तथ्यम् एतद् असंशयम्

Analysis

Word Lemma Parse
तन् तन् pos=va,comp=y,f=part
उञ्छ उञ्छ pos=n,comp=y
वृत्ति वृत्ति pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
सक्तु सक्तु pos=n,comp=y
दाने दान pos=n,g=n,c=7,n=s
फलम् फल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
महद् महत् pos=a,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
तथ्यम् तथ्य pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
असंशयम् असंशयम् pos=i