Original

बीजयज्ञो मयायं वै बहुवर्षसमाचितः ।बीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति ॥ १९ ॥

Segmented

बीज-यज्ञः मया अयम् वै बहु-वर्ष-समाचितः बीजैः कृतैः करिष्ये च न अत्र विघ्नो भविष्यति

Analysis

Word Lemma Parse
बीज बीज pos=n,comp=y
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
वै वै pos=i
बहु बहु pos=a,comp=y
वर्ष वर्ष pos=n,comp=y
समाचितः समाचि pos=va,g=m,c=1,n=s,f=part
बीजैः बीज pos=n,g=n,c=3,n=p
कृतैः कृ pos=va,g=n,c=3,n=p,f=part
करिष्ये कृ pos=v,p=1,n=s,l=lrt
pos=i
pos=i
अत्र अत्र pos=i
विघ्नो विघ्न pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt