Original

इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान् ।प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन् ॥ १६ ॥

Segmented

इति एवम् उक्ते वचने ततो ऽगस्त्यः प्रतापवान् प्रोवाच इदम् वचो वाग्मी प्रसाद्य शिरसा मुनीन्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
वचने वचन pos=n,g=n,c=7,n=s
ततो ततस् pos=i
ऽगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
प्रसाद्य प्रसादय् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
मुनीन् मुनि pos=n,g=m,c=2,n=p