Original

एतद्भवन्तः संचिन्त्य महर्षेरस्य धीमतः ।अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् ॥ १५ ॥

Segmented

एतद् भवन्तः संचिन्त्य महा-ऋषेः अस्य धीमतः अगस्त्यस्य अति तपसः कर्तुम् अर्हन्ति अनुग्रहम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
भवन्तः भवत् pos=a,g=m,c=1,n=p
संचिन्त्य संचिन्तय् pos=vi
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
अति अति pos=i
तपसः तपस् pos=n,g=m,c=6,n=s
कर्तुम् कृ pos=vi
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s