Original

सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम् ।न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश ॥ १४ ॥

Segmented

सत्रम् च इदम् महद् विप्रा मुनेः द्वादश-वार्षिकम् न वर्षिष्यति देवः च वर्षाणि एतानि द्वादश

Analysis

Word Lemma Parse
सत्रम् सत्त्र pos=n,g=n,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
विप्रा विप्र pos=n,g=m,c=8,n=p
मुनेः मुनि pos=n,g=m,c=6,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिकम् वार्षिक pos=a,g=n,c=1,n=s
pos=i
वर्षिष्यति वृष् pos=v,p=3,n=s,l=lrt
देवः देव pos=n,g=m,c=1,n=s
pos=i
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
द्वादश द्वादशन् pos=n,g=n,c=2,n=s