Original

अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः ।न च वर्षति पर्जन्यः कथमन्नं भविष्यति ॥ १३ ॥

Segmented

अगस्त्यो यजमानो ऽसौ ददाति अन्नम् विमत्सरः न च वर्षति पर्जन्यः कथम् अन्नम् भविष्यति

Analysis

Word Lemma Parse
अगस्त्यो अगस्त्य pos=n,g=m,c=1,n=s
यजमानो यजमान pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
अन्नम् अन्न pos=n,g=n,c=2,n=s
विमत्सरः विमत्सर pos=a,g=m,c=1,n=s
pos=i
pos=i
वर्षति वृष् pos=v,p=3,n=s,l=lat
पर्जन्यः पर्जन्य pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt