Original

ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः ।कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम् ॥ १२ ॥

Segmented

ततः कर्म-अन्तरे राजन्न् अगस्त्यस्य महात्मनः कथा इयम् अभिनिर्वृत्ता मुनीनाम् भावितात्मनाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्म कर्मन् pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
कथा कथा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अभिनिर्वृत्ता अभिनिर्वृत् pos=va,g=f,c=1,n=s,f=part
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p