Original

यथाशक्त्या भगवता तदन्नं समुपार्जितम् ।तस्मिन्सत्रे तु यत्किंचिदयोग्यं तत्र नाभवत् ।तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः ॥ १० ॥

Segmented

यथाशक्त्या भगवता तद् अन्नम् समुपार्जितम् तस्मिन् सत्रे तु यत् किंचिद् अयोग्यम् तत्र न अभवत् तथा हि अनेकैः मुनिभिः महान्तः क्रतवः कृताः

Analysis

Word Lemma Parse
यथाशक्त्या यथाशक्त्या pos=i
भगवता भगवत् pos=a,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
समुपार्जितम् समुपार्जय् pos=va,g=n,c=2,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
सत्रे सत्त्र pos=n,g=n,c=7,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अयोग्यम् अयोग्य pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तथा तथा pos=i
हि हि pos=i
अनेकैः अनेक pos=a,g=m,c=3,n=p
मुनिभिः मुनि pos=n,g=m,c=3,n=p
महान्तः महत् pos=a,g=m,c=1,n=p
क्रतवः क्रतु pos=n,g=m,c=1,n=p
कृताः कृ pos=va,g=m,c=1,n=p,f=part