Original

जनमेजय उवाच ।धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत् ।एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् ॥ १ ॥

Segmented

जनमेजय उवाच धर्म-आगतेन त्यागेन भगवन् सर्वम् अस्ति चेत् एतत् मे सर्वम् आचक्ष्व कुशलो हि असि भाषितुम्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आगतेन आगम् pos=va,g=m,c=3,n=s,f=part
त्यागेन त्याग pos=n,g=m,c=3,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
चेत् चेद् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
कुशलो कुशल pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
भाषितुम् भाष् pos=vi