Original

ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः ।कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम् ॥ ९ ॥

Segmented

ततः समेत्य नकुलम् पर्यपृच्छन्त ते द्विजाः कुतस् त्वम् समनुप्राप्तो यज्ञम् साधु-समागमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समेत्य समे pos=vi
नकुलम् नकुल pos=n,g=m,c=2,n=s
पर्यपृच्छन्त परिप्रच्छ् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
द्विजाः द्विज pos=n,g=m,c=1,n=p
कुतस् कुतस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
समनुप्राप्तो समनुप्राप् pos=va,g=m,c=1,n=s,f=part
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
साधु साधु pos=a,comp=y
समागमम् समागम pos=n,g=m,c=2,n=s