Original

तस्य तद्वचनं श्रुत्वा नकुलस्य विशां पते ।विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः ॥ ८ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा नकुलस्य विशाम् पते विस्मयम् परमम् जग्मुः सर्वे ते ब्राह्मण-ऋषभाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नकुलस्य नकुल pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p