Original

सकृदुत्सृज्य तं नादं त्रासयानो मृगद्विजान् ।मानुषं वचनं प्राह धृष्टो बिलशयो महान् ॥ ६ ॥

Segmented

सकृद् उत्सृज्य तम् नादम् त्रासयानो मृग-द्विजान् मानुषम् वचनम् प्राह धृष्टो बिल-शयः महान्

Analysis

Word Lemma Parse
सकृद् सकृत् pos=i
उत्सृज्य उत्सृज् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
त्रासयानो त्रासय् pos=va,g=m,c=1,n=s,f=part
मृग मृग pos=n,comp=y
द्विजान् द्विज pos=n,g=m,c=2,n=p
मानुषम् मानुष pos=a,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
धृष्टो धृष् pos=va,g=m,c=1,n=s,f=part
बिल बिल pos=n,comp=y
शयः शय pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s