Original

घुष्यमाणे महादाने दिक्षु सर्वासु भारत ।पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि ॥ ४ ॥

Segmented

घुष्यमाणे महा-दाने दिक्षु सर्वासु भारत पतत्सु पुष्प-वर्षेषु धर्मराजस्य मूर्धनि

Analysis

Word Lemma Parse
घुष्यमाणे घुष् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
दाने दान pos=n,g=n,c=7,n=s
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
पतत्सु पत् pos=va,g=m,c=7,n=p,f=part
पुष्प पुष्प pos=n,comp=y
वर्षेषु वर्ष pos=n,g=m,c=7,n=p
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s