Original

तर्पितेषु द्विजाग्र्येषु ज्ञातिसंबन्धिबन्धुषु ।दीनान्धकृपणे चापि तदा भरतसत्तम ॥ ३ ॥

Segmented

तर्पितेषु द्विजाग्र्येषु ज्ञाति-सम्बन्धि-बन्धुषु दीन-अन्ध-कृपणे च अपि तदा भरत-सत्तम

Analysis

Word Lemma Parse
तर्पितेषु तर्पय् pos=va,g=m,c=7,n=p,f=part
द्विजाग्र्येषु द्विजाग्र्य pos=n,g=m,c=7,n=p
ज्ञाति ज्ञाति pos=n,comp=y
सम्बन्धि सम्बन्धिन् pos=a,comp=y
बन्धुषु बन्धु pos=n,g=m,c=7,n=p
दीन दीन pos=a,comp=y
अन्ध अन्ध pos=a,comp=y
कृपणे कृपण pos=a,g=m,c=7,n=s
pos=i
अपि अपि pos=i
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s