Original

स्वर्गं येन द्विजः प्राप्तः सभार्यः ससुतस्नुषः ।यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम् ॥ २२ ॥

Segmented

स्वर्गम् येन द्विजः प्राप्तः स भार्यः स सुत-स्नुषः यथा च अर्धम् शरीरस्य मे इदम् काञ्चनीकृतम्

Analysis

Word Lemma Parse
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
pos=i
सुत सुत pos=n,comp=y
स्नुषः स्नुषा pos=n,g=m,c=1,n=s
यथा यथा pos=i
pos=i
अर्धम् अर्ध pos=n,g=n,c=1,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
काञ्चनीकृतम् काञ्चनीकृ pos=va,g=n,c=1,n=s,f=part