Original

अनुभूतं च दृष्टं च यन्मयाद्भुतमुत्तमम् ।उञ्छवृत्तेर्यथावृत्तं कुरुक्षेत्रनिवासिनः ॥ २१ ॥

Segmented

अनुभूतम् च दृष्टम् च यत् मया अद्भुतम् उत्तमम् उञ्छ-वृत्ति यथावृत्तम् कुरुक्षेत्र-निवासिनः

Analysis

Word Lemma Parse
अनुभूतम् अनुभू pos=va,g=n,c=1,n=s,f=part
pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
pos=i
यत् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
उञ्छ उञ्छ pos=n,comp=y
वृत्ति वृत्ति pos=n,g=m,c=6,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=1,n=s
कुरुक्षेत्र कुरुक्षेत्र pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=6,n=s